Home
Categories
EXPLORE
Education
Society & Culture
Business
News
True Crime
Comedy
Kids & Family
About Us
Contact Us
Copyright
© 2024 PodJoint
00:00 / 00:00
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts113/v4/59/66/d5/5966d517-6cbd-02ef-2d77-35f7d58c3639/mza_5623140798804858723.jpg/600x600bb.jpg
Shanti Mantras
Sukadev Bretz - Joy and Peace through Mantra
14 episodes
1 month ago
Recitations and Chanting for the Peace of the World, for Inner Peace, for Peace with everybody around you. Most of these Shanti Mantras are taken from the Upanishads. Mostly Chanting from Yoga Vidya Ashram Germany.
Show more...
Hinduism
Religion & Spirituality
RSS
All content for Shanti Mantras is the property of Sukadev Bretz - Joy and Peace through Mantra and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.
Recitations and Chanting for the Peace of the World, for Inner Peace, for Peace with everybody around you. Most of these Shanti Mantras are taken from the Upanishads. Mostly Chanting from Yoga Vidya Ashram Germany.
Show more...
Hinduism
Religion & Spirituality
https://is1-ssl.mzstatic.com/image/thumb/Podcasts113/v4/59/66/d5/5966d517-6cbd-02ef-2d77-35f7d58c3639/mza_5623140798804858723.jpg/600x600bb.jpg
Shanti Mantra rezitiert von Harilalji
Shanti Mantras
6 minutes 59 seconds
7 years ago
Shanti Mantra rezitiert von Harilalji
Harilalji, Leiter von Arsha Yoga in Gurukulam/Kerala - Indien - rezitiert die Shanti Mantras. Du findest die Shanti Mantra im Yoga Vidya Kirtanheft unter der Nummer 670. Zum Mitrezitieren findest du hier die Shanti Mantras:

Om Saha Nāvavatu
Saha Nau Bhunaktu,
Saha Vīryam Karavāvahai
Tejas Vinā Vadhī Tamastu,
Mā Vidvishāvahai
Om Shāntih, Shāntih, Shāntih

 

Om
Sham No Mitrah
Sham Varunaha
Sham No Bhava Tvaryamā
Sham Na Indro Brihaspatihi
Sham No Vishnururu Kramaha
Namo Brahmane, Namaste Vāyo
Tvameva Pratyaksham Brahmāsi
Tvāmeva Pratyaksham Brahma
Vadishyāmi
Ritam Vadishyāmi
Satyam Vadishyāmi
Tan Māmavatu
Tad Vaktāram-Avatu
Avatu Mām, Avatu Vaktāram
Om Shāntih, Shāntih, Shāntih

 

Om Āpyāyantu Mamāngāni
Vāk Prānas Chakshuh Shrotram
Atho Balam Indriyāni Cha
Sarvāni
Sarvam Brahmopanishadam
Māham Brahma Nirākuryām
Mā Mā Brahma Nirākarod
Anirākaranam Astu
Anirākaranam Me Astu
Tadātmani Nirate
Ya Upanishatsu Dharmāh
Te Mayi Santu, Te Mayi Santu
Om Shāntih, Shāntih, Shāntih

 

Om Bhadram Karnebhih
Shrinuyāma Devāha
Bhadram Pashye
Mākshabir Yajatrāh
Sthirair-Angais
Tushtuvaamsas-Tanubhihi
Vyashema Devahitam Yadāyuhu
Svasti Na Indro Vriddhashravāh
Svasti Nah Pūshā Vishwa Vedāh
Svasti Nas-Tārkshyo
Arishtanemihi
Svasti No Brihaspatir Dadhātu
Om Shāntih, Shāntih, Shāntih

 

Om Yash Chhandasām Rishabho
Vishwa Rūpah
Chhan Dobhy’ Odhy Amritāt
Sam Babhūva
Sa Mendro Medhayā Sprinotu
Amritasya Deva Dhārano
Bhūyāsam
Sharīram Me Vichar Shanam
Jihwā Me Madhu Mat Tamā
Karnā Bhyām Bhūri Vishruvam
Brahmanah Koshosi Medhayā
Apihitah
Shrutam Me Gopāya
Om Shāntih Shāntih Shāntih

 

Om Aham Vrik-Shasya Reriva
Kīrtih Prishtham Gireriva
Urdhwa Pavitro Vājinīva
Swamritam Asmi
Dravinam Savar-Chasam
Sumedha Amritok-Shitah
Iti Trishankor-Veda Anu Vachanam
Om Shāntih, Shāntih, Shāntih

 

Om Vāng Me Manasi Pratishthitā
Mano Me Vāchi Pratishthitam
Avirā Avīrma Edhi
Vedasya Ma Anīsthah
Shrutam Me Mā Prahāsīh
Anena Adhītena
Aho Ratrān Sanda Dhāmi
Ritam Vadishyāmi
Satyam Vadishyāmi
Tan Māmavatu
Tad Vaktāram-Avatu
Avatu Mām, Avatu Vaktāram,
Avatu Vaktāram
Om Shāntih, Shāntih, Shāntih
Shanti Mantras
Recitations and Chanting for the Peace of the World, for Inner Peace, for Peace with everybody around you. Most of these Shanti Mantras are taken from the Upanishads. Mostly Chanting from Yoga Vidya Ashram Germany.